नैषादकर्षुक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नैषादकर्षुकः
नैषादकर्षुकौ
नैषादकर्षुकाः
सम्बोधन
नैषादकर्षुक
नैषादकर्षुकौ
नैषादकर्षुकाः
द्वितीया
नैषादकर्षुकम्
नैषादकर्षुकौ
नैषादकर्षुकान्
तृतीया
नैषादकर्षुकेण
नैषादकर्षुकाभ्याम्
नैषादकर्षुकैः
चतुर्थी
नैषादकर्षुकाय
नैषादकर्षुकाभ्याम्
नैषादकर्षुकेभ्यः
पञ्चमी
नैषादकर्षुकात् / नैषादकर्षुकाद्
नैषादकर्षुकाभ्याम्
नैषादकर्षुकेभ्यः
षष्ठी
नैषादकर्षुकस्य
नैषादकर्षुकयोः
नैषादकर्षुकाणाम्
सप्तमी
नैषादकर्षुके
नैषादकर्षुकयोः
नैषादकर्षुकेषु
 
एक
द्वि
बहु
प्रथमा
नैषादकर्षुकः
नैषादकर्षुकौ
नैषादकर्षुकाः
सम्बोधन
नैषादकर्षुक
नैषादकर्षुकौ
नैषादकर्षुकाः
द्वितीया
नैषादकर्षुकम्
नैषादकर्षुकौ
नैषादकर्षुकान्
तृतीया
नैषादकर्षुकेण
नैषादकर्षुकाभ्याम्
नैषादकर्षुकैः
चतुर्थी
नैषादकर्षुकाय
नैषादकर्षुकाभ्याम्
नैषादकर्षुकेभ्यः
पञ्चमी
नैषादकर्षुकात् / नैषादकर्षुकाद्
नैषादकर्षुकाभ्याम्
नैषादकर्षुकेभ्यः
षष्ठी
नैषादकर्षुकस्य
नैषादकर्षुकयोः
नैषादकर्षुकाणाम्
सप्तमी
नैषादकर्षुके
नैषादकर्षुकयोः
नैषादकर्षुकेषु


अन्याः