नैशिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नैशिकः
नैशिकौ
नैशिकाः
सम्बोधन
नैशिक
नैशिकौ
नैशिकाः
द्वितीया
नैशिकम्
नैशिकौ
नैशिकान्
तृतीया
नैशिकेन
नैशिकाभ्याम्
नैशिकैः
चतुर्थी
नैशिकाय
नैशिकाभ्याम्
नैशिकेभ्यः
पञ्चमी
नैशिकात् / नैशिकाद्
नैशिकाभ्याम्
नैशिकेभ्यः
षष्ठी
नैशिकस्य
नैशिकयोः
नैशिकानाम्
सप्तमी
नैशिके
नैशिकयोः
नैशिकेषु
 
एक
द्वि
बहु
प्रथमा
नैशिकः
नैशिकौ
नैशिकाः
सम्बोधन
नैशिक
नैशिकौ
नैशिकाः
द्वितीया
नैशिकम्
नैशिकौ
नैशिकान्
तृतीया
नैशिकेन
नैशिकाभ्याम्
नैशिकैः
चतुर्थी
नैशिकाय
नैशिकाभ्याम्
नैशिकेभ्यः
पञ्चमी
नैशिकात् / नैशिकाद्
नैशिकाभ्याम्
नैशिकेभ्यः
षष्ठी
नैशिकस्य
नैशिकयोः
नैशिकानाम्
सप्तमी
नैशिके
नैशिकयोः
नैशिकेषु


अन्याः