नैवासिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नैवासिकः
नैवासिकौ
नैवासिकाः
सम्बोधन
नैवासिक
नैवासिकौ
नैवासिकाः
द्वितीया
नैवासिकम्
नैवासिकौ
नैवासिकान्
तृतीया
नैवासिकेन
नैवासिकाभ्याम्
नैवासिकैः
चतुर्थी
नैवासिकाय
नैवासिकाभ्याम्
नैवासिकेभ्यः
पञ्चमी
नैवासिकात् / नैवासिकाद्
नैवासिकाभ्याम्
नैवासिकेभ्यः
षष्ठी
नैवासिकस्य
नैवासिकयोः
नैवासिकानाम्
सप्तमी
नैवासिके
नैवासिकयोः
नैवासिकेषु
 
एक
द्वि
बहु
प्रथमा
नैवासिकः
नैवासिकौ
नैवासिकाः
सम्बोधन
नैवासिक
नैवासिकौ
नैवासिकाः
द्वितीया
नैवासिकम्
नैवासिकौ
नैवासिकान्
तृतीया
नैवासिकेन
नैवासिकाभ्याम्
नैवासिकैः
चतुर्थी
नैवासिकाय
नैवासिकाभ्याम्
नैवासिकेभ्यः
पञ्चमी
नैवासिकात् / नैवासिकाद्
नैवासिकाभ्याम्
नैवासिकेभ्यः
षष्ठी
नैवासिकस्य
नैवासिकयोः
नैवासिकानाम्
सप्तमी
नैवासिके
नैवासिकयोः
नैवासिकेषु


अन्याः