नैरुक्तिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नैरुक्तिकः
नैरुक्तिकौ
नैरुक्तिकाः
सम्बोधन
नैरुक्तिक
नैरुक्तिकौ
नैरुक्तिकाः
द्वितीया
नैरुक्तिकम्
नैरुक्तिकौ
नैरुक्तिकान्
तृतीया
नैरुक्तिकेन
नैरुक्तिकाभ्याम्
नैरुक्तिकैः
चतुर्थी
नैरुक्तिकाय
नैरुक्तिकाभ्याम्
नैरुक्तिकेभ्यः
पञ्चमी
नैरुक्तिकात् / नैरुक्तिकाद्
नैरुक्तिकाभ्याम्
नैरुक्तिकेभ्यः
षष्ठी
नैरुक्तिकस्य
नैरुक्तिकयोः
नैरुक्तिकानाम्
सप्तमी
नैरुक्तिके
नैरुक्तिकयोः
नैरुक्तिकेषु
 
एक
द्वि
बहु
प्रथमा
नैरुक्तिकः
नैरुक्तिकौ
नैरुक्तिकाः
सम्बोधन
नैरुक्तिक
नैरुक्तिकौ
नैरुक्तिकाः
द्वितीया
नैरुक्तिकम्
नैरुक्तिकौ
नैरुक्तिकान्
तृतीया
नैरुक्तिकेन
नैरुक्तिकाभ्याम्
नैरुक्तिकैः
चतुर्थी
नैरुक्तिकाय
नैरुक्तिकाभ्याम्
नैरुक्तिकेभ्यः
पञ्चमी
नैरुक्तिकात् / नैरुक्तिकाद्
नैरुक्तिकाभ्याम्
नैरुक्तिकेभ्यः
षष्ठी
नैरुक्तिकस्य
नैरुक्तिकयोः
नैरुक्तिकानाम्
सप्तमी
नैरुक्तिके
नैरुक्तिकयोः
नैरुक्तिकेषु


अन्याः