नैरुक्त शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नैरुक्तः
नैरुक्तौ
नैरुक्ताः
सम्बोधन
नैरुक्त
नैरुक्तौ
नैरुक्ताः
द्वितीया
नैरुक्तम्
नैरुक्तौ
नैरुक्तान्
तृतीया
नैरुक्तेन
नैरुक्ताभ्याम्
नैरुक्तैः
चतुर्थी
नैरुक्ताय
नैरुक्ताभ्याम्
नैरुक्तेभ्यः
पञ्चमी
नैरुक्तात् / नैरुक्ताद्
नैरुक्ताभ्याम्
नैरुक्तेभ्यः
षष्ठी
नैरुक्तस्य
नैरुक्तयोः
नैरुक्तानाम्
सप्तमी
नैरुक्ते
नैरुक्तयोः
नैरुक्तेषु
 
एक
द्वि
बहु
प्रथमा
नैरुक्तः
नैरुक्तौ
नैरुक्ताः
सम्बोधन
नैरुक्त
नैरुक्तौ
नैरुक्ताः
द्वितीया
नैरुक्तम्
नैरुक्तौ
नैरुक्तान्
तृतीया
नैरुक्तेन
नैरुक्ताभ्याम्
नैरुक्तैः
चतुर्थी
नैरुक्ताय
नैरुक्ताभ्याम्
नैरुक्तेभ्यः
पञ्चमी
नैरुक्तात् / नैरुक्ताद्
नैरुक्ताभ्याम्
नैरुक्तेभ्यः
षष्ठी
नैरुक्तस्य
नैरुक्तयोः
नैरुक्तानाम्
सप्तमी
नैरुक्ते
नैरुक्तयोः
नैरुक्तेषु


अन्याः