नैयासिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नैयासिकः
नैयासिकौ
नैयासिकाः
सम्बोधन
नैयासिक
नैयासिकौ
नैयासिकाः
द्वितीया
नैयासिकम्
नैयासिकौ
नैयासिकान्
तृतीया
नैयासिकेन
नैयासिकाभ्याम्
नैयासिकैः
चतुर्थी
नैयासिकाय
नैयासिकाभ्याम्
नैयासिकेभ्यः
पञ्चमी
नैयासिकात् / नैयासिकाद्
नैयासिकाभ्याम्
नैयासिकेभ्यः
षष्ठी
नैयासिकस्य
नैयासिकयोः
नैयासिकानाम्
सप्तमी
नैयासिके
नैयासिकयोः
नैयासिकेषु
 
एक
द्वि
बहु
प्रथमा
नैयासिकः
नैयासिकौ
नैयासिकाः
सम्बोधन
नैयासिक
नैयासिकौ
नैयासिकाः
द्वितीया
नैयासिकम्
नैयासिकौ
नैयासिकान्
तृतीया
नैयासिकेन
नैयासिकाभ्याम्
नैयासिकैः
चतुर्थी
नैयासिकाय
नैयासिकाभ्याम्
नैयासिकेभ्यः
पञ्चमी
नैयासिकात् / नैयासिकाद्
नैयासिकाभ्याम्
नैयासिकेभ्यः
षष्ठी
नैयासिकस्य
नैयासिकयोः
नैयासिकानाम्
सप्तमी
नैयासिके
नैयासिकयोः
नैयासिकेषु


अन्याः