नैमित्तिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नैमित्तिकः
नैमित्तिकौ
नैमित्तिकाः
सम्बोधन
नैमित्तिक
नैमित्तिकौ
नैमित्तिकाः
द्वितीया
नैमित्तिकम्
नैमित्तिकौ
नैमित्तिकान्
तृतीया
नैमित्तिकेन
नैमित्तिकाभ्याम्
नैमित्तिकैः
चतुर्थी
नैमित्तिकाय
नैमित्तिकाभ्याम्
नैमित्तिकेभ्यः
पञ्चमी
नैमित्तिकात् / नैमित्तिकाद्
नैमित्तिकाभ्याम्
नैमित्तिकेभ्यः
षष्ठी
नैमित्तिकस्य
नैमित्तिकयोः
नैमित्तिकानाम्
सप्तमी
नैमित्तिके
नैमित्तिकयोः
नैमित्तिकेषु
 
एक
द्वि
बहु
प्रथमा
नैमित्तिकः
नैमित्तिकौ
नैमित्तिकाः
सम्बोधन
नैमित्तिक
नैमित्तिकौ
नैमित्तिकाः
द्वितीया
नैमित्तिकम्
नैमित्तिकौ
नैमित्तिकान्
तृतीया
नैमित्तिकेन
नैमित्तिकाभ्याम्
नैमित्तिकैः
चतुर्थी
नैमित्तिकाय
नैमित्तिकाभ्याम्
नैमित्तिकेभ्यः
पञ्चमी
नैमित्तिकात् / नैमित्तिकाद्
नैमित्तिकाभ्याम्
नैमित्तिकेभ्यः
षष्ठी
नैमित्तिकस्य
नैमित्तिकयोः
नैमित्तिकानाम्
सप्तमी
नैमित्तिके
नैमित्तिकयोः
नैमित्तिकेषु


अन्याः