नैमित्त शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नैमित्तः
नैमित्तौ
नैमित्ताः
सम्बोधन
नैमित्त
नैमित्तौ
नैमित्ताः
द्वितीया
नैमित्तम्
नैमित्तौ
नैमित्तान्
तृतीया
नैमित्तेन
नैमित्ताभ्याम्
नैमित्तैः
चतुर्थी
नैमित्ताय
नैमित्ताभ्याम्
नैमित्तेभ्यः
पञ्चमी
नैमित्तात् / नैमित्ताद्
नैमित्ताभ्याम्
नैमित्तेभ्यः
षष्ठी
नैमित्तस्य
नैमित्तयोः
नैमित्तानाम्
सप्तमी
नैमित्ते
नैमित्तयोः
नैमित्तेषु
 
एक
द्वि
बहु
प्रथमा
नैमित्तः
नैमित्तौ
नैमित्ताः
सम्बोधन
नैमित्त
नैमित्तौ
नैमित्ताः
द्वितीया
नैमित्तम्
नैमित्तौ
नैमित्तान्
तृतीया
नैमित्तेन
नैमित्ताभ्याम्
नैमित्तैः
चतुर्थी
नैमित्ताय
नैमित्ताभ्याम्
नैमित्तेभ्यः
पञ्चमी
नैमित्तात् / नैमित्ताद्
नैमित्ताभ्याम्
नैमित्तेभ्यः
षष्ठी
नैमित्तस्य
नैमित्तयोः
नैमित्तानाम्
सप्तमी
नैमित्ते
नैमित्तयोः
नैमित्तेषु


अन्याः