नैपथ्य्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नैपथ्य्यः
नैपथ्य्यौ
नैपथ्य्याः
सम्बोधन
नैपथ्य्य
नैपथ्य्यौ
नैपथ्य्याः
द्वितीया
नैपथ्य्यम्
नैपथ्य्यौ
नैपथ्य्यान्
तृतीया
नैपथ्य्येन
नैपथ्य्याभ्याम्
नैपथ्य्यैः
चतुर्थी
नैपथ्य्याय
नैपथ्य्याभ्याम्
नैपथ्य्येभ्यः
पञ्चमी
नैपथ्य्यात् / नैपथ्य्याद्
नैपथ्य्याभ्याम्
नैपथ्य्येभ्यः
षष्ठी
नैपथ्य्यस्य
नैपथ्य्ययोः
नैपथ्य्यानाम्
सप्तमी
नैपथ्य्ये
नैपथ्य्ययोः
नैपथ्य्येषु
 
एक
द्वि
बहु
प्रथमा
नैपथ्य्यः
नैपथ्य्यौ
नैपथ्य्याः
सम्बोधन
नैपथ्य्य
नैपथ्य्यौ
नैपथ्य्याः
द्वितीया
नैपथ्य्यम्
नैपथ्य्यौ
नैपथ्य्यान्
तृतीया
नैपथ्य्येन
नैपथ्य्याभ्याम्
नैपथ्य्यैः
चतुर्थी
नैपथ्य्याय
नैपथ्य्याभ्याम्
नैपथ्य्येभ्यः
पञ्चमी
नैपथ्य्यात् / नैपथ्य्याद्
नैपथ्य्याभ्याम्
नैपथ्य्येभ्यः
षष्ठी
नैपथ्य्यस्य
नैपथ्य्ययोः
नैपथ्य्यानाम्
सप्तमी
नैपथ्य्ये
नैपथ्य्ययोः
नैपथ्य्येषु