नैपथ्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नैपथ्यः
नैपथ्यौ
नैपथ्याः
सम्बोधन
नैपथ्य
नैपथ्यौ
नैपथ्याः
द्वितीया
नैपथ्यम्
नैपथ्यौ
नैपथ्यान्
तृतीया
नैपथ्येन
नैपथ्याभ्याम्
नैपथ्यैः
चतुर्थी
नैपथ्याय
नैपथ्याभ्याम्
नैपथ्येभ्यः
पञ्चमी
नैपथ्यात् / नैपथ्याद्
नैपथ्याभ्याम्
नैपथ्येभ्यः
षष्ठी
नैपथ्यस्य
नैपथ्ययोः
नैपथ्यानाम्
सप्तमी
नैपथ्ये
नैपथ्ययोः
नैपथ्येषु
 
एक
द्वि
बहु
प्रथमा
नैपथ्यः
नैपथ्यौ
नैपथ्याः
सम्बोधन
नैपथ्य
नैपथ्यौ
नैपथ्याः
द्वितीया
नैपथ्यम्
नैपथ्यौ
नैपथ्यान्
तृतीया
नैपथ्येन
नैपथ्याभ्याम्
नैपथ्यैः
चतुर्थी
नैपथ्याय
नैपथ्याभ्याम्
नैपथ्येभ्यः
पञ्चमी
नैपथ्यात् / नैपथ्याद्
नैपथ्याभ्याम्
नैपथ्येभ्यः
षष्ठी
नैपथ्यस्य
नैपथ्ययोः
नैपथ्यानाम्
सप्तमी
नैपथ्ये
नैपथ्ययोः
नैपथ्येषु