नैत्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नैत्यः
नैत्यौ
नैत्याः
सम्बोधन
नैत्य
नैत्यौ
नैत्याः
द्वितीया
नैत्यम्
नैत्यौ
नैत्यान्
तृतीया
नैत्येन
नैत्याभ्याम्
नैत्यैः
चतुर्थी
नैत्याय
नैत्याभ्याम्
नैत्येभ्यः
पञ्चमी
नैत्यात् / नैत्याद्
नैत्याभ्याम्
नैत्येभ्यः
षष्ठी
नैत्यस्य
नैत्ययोः
नैत्यानाम्
सप्तमी
नैत्ये
नैत्ययोः
नैत्येषु
 
एक
द्वि
बहु
प्रथमा
नैत्यः
नैत्यौ
नैत्याः
सम्बोधन
नैत्य
नैत्यौ
नैत्याः
द्वितीया
नैत्यम्
नैत्यौ
नैत्यान्
तृतीया
नैत्येन
नैत्याभ्याम्
नैत्यैः
चतुर्थी
नैत्याय
नैत्याभ्याम्
नैत्येभ्यः
पञ्चमी
नैत्यात् / नैत्याद्
नैत्याभ्याम्
नैत्येभ्यः
षष्ठी
नैत्यस्य
नैत्ययोः
नैत्यानाम्
सप्तमी
नैत्ये
नैत्ययोः
नैत्येषु


अन्याः