नैगम शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नैगमः
नैगमौ
नैगमाः
सम्बोधन
नैगम
नैगमौ
नैगमाः
द्वितीया
नैगमम्
नैगमौ
नैगमान्
तृतीया
नैगमेन
नैगमाभ्याम्
नैगमैः
चतुर्थी
नैगमाय
नैगमाभ्याम्
नैगमेभ्यः
पञ्चमी
नैगमात् / नैगमाद्
नैगमाभ्याम्
नैगमेभ्यः
षष्ठी
नैगमस्य
नैगमयोः
नैगमानाम्
सप्तमी
नैगमे
नैगमयोः
नैगमेषु
 
एक
द्वि
बहु
प्रथमा
नैगमः
नैगमौ
नैगमाः
सम्बोधन
नैगम
नैगमौ
नैगमाः
द्वितीया
नैगमम्
नैगमौ
नैगमान्
तृतीया
नैगमेन
नैगमाभ्याम्
नैगमैः
चतुर्थी
नैगमाय
नैगमाभ्याम्
नैगमेभ्यः
पञ्चमी
नैगमात् / नैगमाद्
नैगमाभ्याम्
नैगमेभ्यः
षष्ठी
नैगमस्य
नैगमयोः
नैगमानाम्
सप्तमी
नैगमे
नैगमयोः
नैगमेषु


अन्याः