नैकटिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नैकटिकः
नैकटिकौ
नैकटिकाः
सम्बोधन
नैकटिक
नैकटिकौ
नैकटिकाः
द्वितीया
नैकटिकम्
नैकटिकौ
नैकटिकान्
तृतीया
नैकटिकेन
नैकटिकाभ्याम्
नैकटिकैः
चतुर्थी
नैकटिकाय
नैकटिकाभ्याम्
नैकटिकेभ्यः
पञ्चमी
नैकटिकात् / नैकटिकाद्
नैकटिकाभ्याम्
नैकटिकेभ्यः
षष्ठी
नैकटिकस्य
नैकटिकयोः
नैकटिकानाम्
सप्तमी
नैकटिके
नैकटिकयोः
नैकटिकेषु
 
एक
द्वि
बहु
प्रथमा
नैकटिकः
नैकटिकौ
नैकटिकाः
सम्बोधन
नैकटिक
नैकटिकौ
नैकटिकाः
द्वितीया
नैकटिकम्
नैकटिकौ
नैकटिकान्
तृतीया
नैकटिकेन
नैकटिकाभ्याम्
नैकटिकैः
चतुर्थी
नैकटिकाय
नैकटिकाभ्याम्
नैकटिकेभ्यः
पञ्चमी
नैकटिकात् / नैकटिकाद्
नैकटिकाभ्याम्
नैकटिकेभ्यः
षष्ठी
नैकटिकस्य
नैकटिकयोः
नैकटिकानाम्
सप्तमी
नैकटिके
नैकटिकयोः
नैकटिकेषु


अन्याः