नेषमाण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नेषमाणः
नेषमाणौ
नेषमाणाः
सम्बोधन
नेषमाण
नेषमाणौ
नेषमाणाः
द्वितीया
नेषमाणम्
नेषमाणौ
नेषमाणान्
तृतीया
नेषमाणेन
नेषमाणाभ्याम्
नेषमाणैः
चतुर्थी
नेषमाणाय
नेषमाणाभ्याम्
नेषमाणेभ्यः
पञ्चमी
नेषमाणात् / नेषमाणाद्
नेषमाणाभ्याम्
नेषमाणेभ्यः
षष्ठी
नेषमाणस्य
नेषमाणयोः
नेषमाणानाम्
सप्तमी
नेषमाणे
नेषमाणयोः
नेषमाणेषु
 
एक
द्वि
बहु
प्रथमा
नेषमाणः
नेषमाणौ
नेषमाणाः
सम्बोधन
नेषमाण
नेषमाणौ
नेषमाणाः
द्वितीया
नेषमाणम्
नेषमाणौ
नेषमाणान्
तृतीया
नेषमाणेन
नेषमाणाभ्याम्
नेषमाणैः
चतुर्थी
नेषमाणाय
नेषमाणाभ्याम्
नेषमाणेभ्यः
पञ्चमी
नेषमाणात् / नेषमाणाद्
नेषमाणाभ्याम्
नेषमाणेभ्यः
षष्ठी
नेषमाणस्य
नेषमाणयोः
नेषमाणानाम्
सप्तमी
नेषमाणे
नेषमाणयोः
नेषमाणेषु


अन्याः