नेषणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नेषणीयः
नेषणीयौ
नेषणीयाः
सम्बोधन
नेषणीय
नेषणीयौ
नेषणीयाः
द्वितीया
नेषणीयम्
नेषणीयौ
नेषणीयान्
तृतीया
नेषणीयेन
नेषणीयाभ्याम्
नेषणीयैः
चतुर्थी
नेषणीयाय
नेषणीयाभ्याम्
नेषणीयेभ्यः
पञ्चमी
नेषणीयात् / नेषणीयाद्
नेषणीयाभ्याम्
नेषणीयेभ्यः
षष्ठी
नेषणीयस्य
नेषणीययोः
नेषणीयानाम्
सप्तमी
नेषणीये
नेषणीययोः
नेषणीयेषु
 
एक
द्वि
बहु
प्रथमा
नेषणीयः
नेषणीयौ
नेषणीयाः
सम्बोधन
नेषणीय
नेषणीयौ
नेषणीयाः
द्वितीया
नेषणीयम्
नेषणीयौ
नेषणीयान्
तृतीया
नेषणीयेन
नेषणीयाभ्याम्
नेषणीयैः
चतुर्थी
नेषणीयाय
नेषणीयाभ्याम्
नेषणीयेभ्यः
पञ्चमी
नेषणीयात् / नेषणीयाद्
नेषणीयाभ्याम्
नेषणीयेभ्यः
षष्ठी
नेषणीयस्य
नेषणीययोः
नेषणीयानाम्
सप्तमी
नेषणीये
नेषणीययोः
नेषणीयेषु


अन्याः