नेषक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नेषकः
नेषकौ
नेषकाः
सम्बोधन
नेषक
नेषकौ
नेषकाः
द्वितीया
नेषकम्
नेषकौ
नेषकान्
तृतीया
नेषकेण
नेषकाभ्याम्
नेषकैः
चतुर्थी
नेषकाय
नेषकाभ्याम्
नेषकेभ्यः
पञ्चमी
नेषकात् / नेषकाद्
नेषकाभ्याम्
नेषकेभ्यः
षष्ठी
नेषकस्य
नेषकयोः
नेषकाणाम्
सप्तमी
नेषके
नेषकयोः
नेषकेषु
 
एक
द्वि
बहु
प्रथमा
नेषकः
नेषकौ
नेषकाः
सम्बोधन
नेषक
नेषकौ
नेषकाः
द्वितीया
नेषकम्
नेषकौ
नेषकान्
तृतीया
नेषकेण
नेषकाभ्याम्
नेषकैः
चतुर्थी
नेषकाय
नेषकाभ्याम्
नेषकेभ्यः
पञ्चमी
नेषकात् / नेषकाद्
नेषकाभ्याम्
नेषकेभ्यः
षष्ठी
नेषकस्य
नेषकयोः
नेषकाणाम्
सप्तमी
नेषके
नेषकयोः
नेषकेषु


अन्याः