नेशनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नेशनीयः
नेशनीयौ
नेशनीयाः
सम्बोधन
नेशनीय
नेशनीयौ
नेशनीयाः
द्वितीया
नेशनीयम्
नेशनीयौ
नेशनीयान्
तृतीया
नेशनीयेन
नेशनीयाभ्याम्
नेशनीयैः
चतुर्थी
नेशनीयाय
नेशनीयाभ्याम्
नेशनीयेभ्यः
पञ्चमी
नेशनीयात् / नेशनीयाद्
नेशनीयाभ्याम्
नेशनीयेभ्यः
षष्ठी
नेशनीयस्य
नेशनीययोः
नेशनीयानाम्
सप्तमी
नेशनीये
नेशनीययोः
नेशनीयेषु
 
एक
द्वि
बहु
प्रथमा
नेशनीयः
नेशनीयौ
नेशनीयाः
सम्बोधन
नेशनीय
नेशनीयौ
नेशनीयाः
द्वितीया
नेशनीयम्
नेशनीयौ
नेशनीयान्
तृतीया
नेशनीयेन
नेशनीयाभ्याम्
नेशनीयैः
चतुर्थी
नेशनीयाय
नेशनीयाभ्याम्
नेशनीयेभ्यः
पञ्चमी
नेशनीयात् / नेशनीयाद्
नेशनीयाभ्याम्
नेशनीयेभ्यः
षष्ठी
नेशनीयस्य
नेशनीययोः
नेशनीयानाम्
सप्तमी
नेशनीये
नेशनीययोः
नेशनीयेषु


अन्याः