नेलितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नेलितव्यः
नेलितव्यौ
नेलितव्याः
सम्बोधन
नेलितव्य
नेलितव्यौ
नेलितव्याः
द्वितीया
नेलितव्यम्
नेलितव्यौ
नेलितव्यान्
तृतीया
नेलितव्येन
नेलितव्याभ्याम्
नेलितव्यैः
चतुर्थी
नेलितव्याय
नेलितव्याभ्याम्
नेलितव्येभ्यः
पञ्चमी
नेलितव्यात् / नेलितव्याद्
नेलितव्याभ्याम्
नेलितव्येभ्यः
षष्ठी
नेलितव्यस्य
नेलितव्ययोः
नेलितव्यानाम्
सप्तमी
नेलितव्ये
नेलितव्ययोः
नेलितव्येषु
 
एक
द्वि
बहु
प्रथमा
नेलितव्यः
नेलितव्यौ
नेलितव्याः
सम्बोधन
नेलितव्य
नेलितव्यौ
नेलितव्याः
द्वितीया
नेलितव्यम्
नेलितव्यौ
नेलितव्यान्
तृतीया
नेलितव्येन
नेलितव्याभ्याम्
नेलितव्यैः
चतुर्थी
नेलितव्याय
नेलितव्याभ्याम्
नेलितव्येभ्यः
पञ्चमी
नेलितव्यात् / नेलितव्याद्
नेलितव्याभ्याम्
नेलितव्येभ्यः
षष्ठी
नेलितव्यस्य
नेलितव्ययोः
नेलितव्यानाम्
सप्तमी
नेलितव्ये
नेलितव्ययोः
नेलितव्येषु


अन्याः