नेपथ्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नेपथ्यः
नेपथ्यौ
नेपथ्याः
सम्बोधन
नेपथ्य
नेपथ्यौ
नेपथ्याः
द्वितीया
नेपथ्यम्
नेपथ्यौ
नेपथ्यान्
तृतीया
नेपथ्येन
नेपथ्याभ्याम्
नेपथ्यैः
चतुर्थी
नेपथ्याय
नेपथ्याभ्याम्
नेपथ्येभ्यः
पञ्चमी
नेपथ्यात् / नेपथ्याद्
नेपथ्याभ्याम्
नेपथ्येभ्यः
षष्ठी
नेपथ्यस्य
नेपथ्ययोः
नेपथ्यानाम्
सप्तमी
नेपथ्ये
नेपथ्ययोः
नेपथ्येषु
 
एक
द्वि
बहु
प्रथमा
नेपथ्यः
नेपथ्यौ
नेपथ्याः
सम्बोधन
नेपथ्य
नेपथ्यौ
नेपथ्याः
द्वितीया
नेपथ्यम्
नेपथ्यौ
नेपथ्यान्
तृतीया
नेपथ्येन
नेपथ्याभ्याम्
नेपथ्यैः
चतुर्थी
नेपथ्याय
नेपथ्याभ्याम्
नेपथ्येभ्यः
पञ्चमी
नेपथ्यात् / नेपथ्याद्
नेपथ्याभ्याम्
नेपथ्येभ्यः
षष्ठी
नेपथ्यस्य
नेपथ्ययोः
नेपथ्यानाम्
सप्तमी
नेपथ्ये
नेपथ्ययोः
नेपथ्येषु


अन्याः