नेदितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नेदितव्यः
नेदितव्यौ
नेदितव्याः
सम्बोधन
नेदितव्य
नेदितव्यौ
नेदितव्याः
द्वितीया
नेदितव्यम्
नेदितव्यौ
नेदितव्यान्
तृतीया
नेदितव्येन
नेदितव्याभ्याम्
नेदितव्यैः
चतुर्थी
नेदितव्याय
नेदितव्याभ्याम्
नेदितव्येभ्यः
पञ्चमी
नेदितव्यात् / नेदितव्याद्
नेदितव्याभ्याम्
नेदितव्येभ्यः
षष्ठी
नेदितव्यस्य
नेदितव्ययोः
नेदितव्यानाम्
सप्तमी
नेदितव्ये
नेदितव्ययोः
नेदितव्येषु
 
एक
द्वि
बहु
प्रथमा
नेदितव्यः
नेदितव्यौ
नेदितव्याः
सम्बोधन
नेदितव्य
नेदितव्यौ
नेदितव्याः
द्वितीया
नेदितव्यम्
नेदितव्यौ
नेदितव्यान्
तृतीया
नेदितव्येन
नेदितव्याभ्याम्
नेदितव्यैः
चतुर्थी
नेदितव्याय
नेदितव्याभ्याम्
नेदितव्येभ्यः
पञ्चमी
नेदितव्यात् / नेदितव्याद्
नेदितव्याभ्याम्
नेदितव्येभ्यः
षष्ठी
नेदितव्यस्य
नेदितव्ययोः
नेदितव्यानाम्
सप्तमी
नेदितव्ये
नेदितव्ययोः
नेदितव्येषु


अन्याः