नेदनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नेदनीयः
नेदनीयौ
नेदनीयाः
सम्बोधन
नेदनीय
नेदनीयौ
नेदनीयाः
द्वितीया
नेदनीयम्
नेदनीयौ
नेदनीयान्
तृतीया
नेदनीयेन
नेदनीयाभ्याम्
नेदनीयैः
चतुर्थी
नेदनीयाय
नेदनीयाभ्याम्
नेदनीयेभ्यः
पञ्चमी
नेदनीयात् / नेदनीयाद्
नेदनीयाभ्याम्
नेदनीयेभ्यः
षष्ठी
नेदनीयस्य
नेदनीययोः
नेदनीयानाम्
सप्तमी
नेदनीये
नेदनीययोः
नेदनीयेषु
 
एक
द्वि
बहु
प्रथमा
नेदनीयः
नेदनीयौ
नेदनीयाः
सम्बोधन
नेदनीय
नेदनीयौ
नेदनीयाः
द्वितीया
नेदनीयम्
नेदनीयौ
नेदनीयान्
तृतीया
नेदनीयेन
नेदनीयाभ्याम्
नेदनीयैः
चतुर्थी
नेदनीयाय
नेदनीयाभ्याम्
नेदनीयेभ्यः
पञ्चमी
नेदनीयात् / नेदनीयाद्
नेदनीयाभ्याम्
नेदनीयेभ्यः
षष्ठी
नेदनीयस्य
नेदनीययोः
नेदनीयानाम्
सप्तमी
नेदनीये
नेदनीययोः
नेदनीयेषु


अन्याः