नेदक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नेदकः
नेदकौ
नेदकाः
सम्बोधन
नेदक
नेदकौ
नेदकाः
द्वितीया
नेदकम्
नेदकौ
नेदकान्
तृतीया
नेदकेन
नेदकाभ्याम्
नेदकैः
चतुर्थी
नेदकाय
नेदकाभ्याम्
नेदकेभ्यः
पञ्चमी
नेदकात् / नेदकाद्
नेदकाभ्याम्
नेदकेभ्यः
षष्ठी
नेदकस्य
नेदकयोः
नेदकानाम्
सप्तमी
नेदके
नेदकयोः
नेदकेषु
 
एक
द्वि
बहु
प्रथमा
नेदकः
नेदकौ
नेदकाः
सम्बोधन
नेदक
नेदकौ
नेदकाः
द्वितीया
नेदकम्
नेदकौ
नेदकान्
तृतीया
नेदकेन
नेदकाभ्याम्
नेदकैः
चतुर्थी
नेदकाय
नेदकाभ्याम्
नेदकेभ्यः
पञ्चमी
नेदकात् / नेदकाद्
नेदकाभ्याम्
नेदकेभ्यः
षष्ठी
नेदकस्य
नेदकयोः
नेदकानाम्
सप्तमी
नेदके
नेदकयोः
नेदकेषु


अन्याः