नेजनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नेजनीयः
नेजनीयौ
नेजनीयाः
सम्बोधन
नेजनीय
नेजनीयौ
नेजनीयाः
द्वितीया
नेजनीयम्
नेजनीयौ
नेजनीयान्
तृतीया
नेजनीयेन
नेजनीयाभ्याम्
नेजनीयैः
चतुर्थी
नेजनीयाय
नेजनीयाभ्याम्
नेजनीयेभ्यः
पञ्चमी
नेजनीयात् / नेजनीयाद्
नेजनीयाभ्याम्
नेजनीयेभ्यः
षष्ठी
नेजनीयस्य
नेजनीययोः
नेजनीयानाम्
सप्तमी
नेजनीये
नेजनीययोः
नेजनीयेषु
 
एक
द्वि
बहु
प्रथमा
नेजनीयः
नेजनीयौ
नेजनीयाः
सम्बोधन
नेजनीय
नेजनीयौ
नेजनीयाः
द्वितीया
नेजनीयम्
नेजनीयौ
नेजनीयान्
तृतीया
नेजनीयेन
नेजनीयाभ्याम्
नेजनीयैः
चतुर्थी
नेजनीयाय
नेजनीयाभ्याम्
नेजनीयेभ्यः
पञ्चमी
नेजनीयात् / नेजनीयाद्
नेजनीयाभ्याम्
नेजनीयेभ्यः
षष्ठी
नेजनीयस्य
नेजनीययोः
नेजनीयानाम्
सप्तमी
नेजनीये
नेजनीययोः
नेजनीयेषु


अन्याः