नेक्तव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नेक्तव्यः
नेक्तव्यौ
नेक्तव्याः
सम्बोधन
नेक्तव्य
नेक्तव्यौ
नेक्तव्याः
द्वितीया
नेक्तव्यम्
नेक्तव्यौ
नेक्तव्यान्
तृतीया
नेक्तव्येन
नेक्तव्याभ्याम्
नेक्तव्यैः
चतुर्थी
नेक्तव्याय
नेक्तव्याभ्याम्
नेक्तव्येभ्यः
पञ्चमी
नेक्तव्यात् / नेक्तव्याद्
नेक्तव्याभ्याम्
नेक्तव्येभ्यः
षष्ठी
नेक्तव्यस्य
नेक्तव्ययोः
नेक्तव्यानाम्
सप्तमी
नेक्तव्ये
नेक्तव्ययोः
नेक्तव्येषु
 
एक
द्वि
बहु
प्रथमा
नेक्तव्यः
नेक्तव्यौ
नेक्तव्याः
सम्बोधन
नेक्तव्य
नेक्तव्यौ
नेक्तव्याः
द्वितीया
नेक्तव्यम्
नेक्तव्यौ
नेक्तव्यान्
तृतीया
नेक्तव्येन
नेक्तव्याभ्याम्
नेक्तव्यैः
चतुर्थी
नेक्तव्याय
नेक्तव्याभ्याम्
नेक्तव्येभ्यः
पञ्चमी
नेक्तव्यात् / नेक्तव्याद्
नेक्तव्याभ्याम्
नेक्तव्येभ्यः
षष्ठी
नेक्तव्यस्य
नेक्तव्ययोः
नेक्तव्यानाम्
सप्तमी
नेक्तव्ये
नेक्तव्ययोः
नेक्तव्येषु


अन्याः