नुवितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नुवितव्यः
नुवितव्यौ
नुवितव्याः
सम्बोधन
नुवितव्य
नुवितव्यौ
नुवितव्याः
द्वितीया
नुवितव्यम्
नुवितव्यौ
नुवितव्यान्
तृतीया
नुवितव्येन
नुवितव्याभ्याम्
नुवितव्यैः
चतुर्थी
नुवितव्याय
नुवितव्याभ्याम्
नुवितव्येभ्यः
पञ्चमी
नुवितव्यात् / नुवितव्याद्
नुवितव्याभ्याम्
नुवितव्येभ्यः
षष्ठी
नुवितव्यस्य
नुवितव्ययोः
नुवितव्यानाम्
सप्तमी
नुवितव्ये
नुवितव्ययोः
नुवितव्येषु
 
एक
द्वि
बहु
प्रथमा
नुवितव्यः
नुवितव्यौ
नुवितव्याः
सम्बोधन
नुवितव्य
नुवितव्यौ
नुवितव्याः
द्वितीया
नुवितव्यम्
नुवितव्यौ
नुवितव्यान्
तृतीया
नुवितव्येन
नुवितव्याभ्याम्
नुवितव्यैः
चतुर्थी
नुवितव्याय
नुवितव्याभ्याम्
नुवितव्येभ्यः
पञ्चमी
नुवितव्यात् / नुवितव्याद्
नुवितव्याभ्याम्
नुवितव्येभ्यः
षष्ठी
नुवितव्यस्य
नुवितव्ययोः
नुवितव्यानाम्
सप्तमी
नुवितव्ये
नुवितव्ययोः
नुवितव्येषु


अन्याः