नुवनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नुवनीयः
नुवनीयौ
नुवनीयाः
सम्बोधन
नुवनीय
नुवनीयौ
नुवनीयाः
द्वितीया
नुवनीयम्
नुवनीयौ
नुवनीयान्
तृतीया
नुवनीयेन
नुवनीयाभ्याम्
नुवनीयैः
चतुर्थी
नुवनीयाय
नुवनीयाभ्याम्
नुवनीयेभ्यः
पञ्चमी
नुवनीयात् / नुवनीयाद्
नुवनीयाभ्याम्
नुवनीयेभ्यः
षष्ठी
नुवनीयस्य
नुवनीययोः
नुवनीयानाम्
सप्तमी
नुवनीये
नुवनीययोः
नुवनीयेषु
 
एक
द्वि
बहु
प्रथमा
नुवनीयः
नुवनीयौ
नुवनीयाः
सम्बोधन
नुवनीय
नुवनीयौ
नुवनीयाः
द्वितीया
नुवनीयम्
नुवनीयौ
नुवनीयान्
तृतीया
नुवनीयेन
नुवनीयाभ्याम्
नुवनीयैः
चतुर्थी
नुवनीयाय
नुवनीयाभ्याम्
नुवनीयेभ्यः
पञ्चमी
नुवनीयात् / नुवनीयाद्
नुवनीयाभ्याम्
नुवनीयेभ्यः
षष्ठी
नुवनीयस्य
नुवनीययोः
नुवनीयानाम्
सप्तमी
नुवनीये
नुवनीययोः
नुवनीयेषु


अन्याः