नुन्न शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नुन्नः
नुन्नौ
नुन्नाः
सम्बोधन
नुन्न
नुन्नौ
नुन्नाः
द्वितीया
नुन्नम्
नुन्नौ
नुन्नान्
तृतीया
नुन्नेन
नुन्नाभ्याम्
नुन्नैः
चतुर्थी
नुन्नाय
नुन्नाभ्याम्
नुन्नेभ्यः
पञ्चमी
नुन्नात् / नुन्नाद्
नुन्नाभ्याम्
नुन्नेभ्यः
षष्ठी
नुन्नस्य
नुन्नयोः
नुन्नानाम्
सप्तमी
नुन्ने
नुन्नयोः
नुन्नेषु
 
एक
द्वि
बहु
प्रथमा
नुन्नः
नुन्नौ
नुन्नाः
सम्बोधन
नुन्न
नुन्नौ
नुन्नाः
द्वितीया
नुन्नम्
नुन्नौ
नुन्नान्
तृतीया
नुन्नेन
नुन्नाभ्याम्
नुन्नैः
चतुर्थी
नुन्नाय
नुन्नाभ्याम्
नुन्नेभ्यः
पञ्चमी
नुन्नात् / नुन्नाद्
नुन्नाभ्याम्
नुन्नेभ्यः
षष्ठी
नुन्नस्य
नुन्नयोः
नुन्नानाम्
सप्तमी
नुन्ने
नुन्नयोः
नुन्नेषु


अन्याः