नुत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नुतः
नुतौ
नुताः
सम्बोधन
नुत
नुतौ
नुताः
द्वितीया
नुतम्
नुतौ
नुतान्
तृतीया
नुतेन
नुताभ्याम्
नुतैः
चतुर्थी
नुताय
नुताभ्याम्
नुतेभ्यः
पञ्चमी
नुतात् / नुताद्
नुताभ्याम्
नुतेभ्यः
षष्ठी
नुतस्य
नुतयोः
नुतानाम्
सप्तमी
नुते
नुतयोः
नुतेषु
 
एक
द्वि
बहु
प्रथमा
नुतः
नुतौ
नुताः
सम्बोधन
नुत
नुतौ
नुताः
द्वितीया
नुतम्
नुतौ
नुतान्
तृतीया
नुतेन
नुताभ्याम्
नुतैः
चतुर्थी
नुताय
नुताभ्याम्
नुतेभ्यः
पञ्चमी
नुतात् / नुताद्
नुताभ्याम्
नुतेभ्यः
षष्ठी
नुतस्य
नुतयोः
नुतानाम्
सप्तमी
नुते
नुतयोः
नुतेषु


अन्याः