नीवितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नीवितव्यः
नीवितव्यौ
नीवितव्याः
सम्बोधन
नीवितव्य
नीवितव्यौ
नीवितव्याः
द्वितीया
नीवितव्यम्
नीवितव्यौ
नीवितव्यान्
तृतीया
नीवितव्येन
नीवितव्याभ्याम्
नीवितव्यैः
चतुर्थी
नीवितव्याय
नीवितव्याभ्याम्
नीवितव्येभ्यः
पञ्चमी
नीवितव्यात् / नीवितव्याद्
नीवितव्याभ्याम्
नीवितव्येभ्यः
षष्ठी
नीवितव्यस्य
नीवितव्ययोः
नीवितव्यानाम्
सप्तमी
नीवितव्ये
नीवितव्ययोः
नीवितव्येषु
 
एक
द्वि
बहु
प्रथमा
नीवितव्यः
नीवितव्यौ
नीवितव्याः
सम्बोधन
नीवितव्य
नीवितव्यौ
नीवितव्याः
द्वितीया
नीवितव्यम्
नीवितव्यौ
नीवितव्यान्
तृतीया
नीवितव्येन
नीवितव्याभ्याम्
नीवितव्यैः
चतुर्थी
नीवितव्याय
नीवितव्याभ्याम्
नीवितव्येभ्यः
पञ्चमी
नीवितव्यात् / नीवितव्याद्
नीवितव्याभ्याम्
नीवितव्येभ्यः
षष्ठी
नीवितव्यस्य
नीवितव्ययोः
नीवितव्यानाम्
सप्तमी
नीवितव्ये
नीवितव्ययोः
नीवितव्येषु


अन्याः