नीवित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नीवितः
नीवितौ
नीविताः
सम्बोधन
नीवित
नीवितौ
नीविताः
द्वितीया
नीवितम्
नीवितौ
नीवितान्
तृतीया
नीवितेन
नीविताभ्याम्
नीवितैः
चतुर्थी
नीविताय
नीविताभ्याम्
नीवितेभ्यः
पञ्चमी
नीवितात् / नीविताद्
नीविताभ्याम्
नीवितेभ्यः
षष्ठी
नीवितस्य
नीवितयोः
नीवितानाम्
सप्तमी
नीविते
नीवितयोः
नीवितेषु
 
एक
द्वि
बहु
प्रथमा
नीवितः
नीवितौ
नीविताः
सम्बोधन
नीवित
नीवितौ
नीविताः
द्वितीया
नीवितम्
नीवितौ
नीवितान्
तृतीया
नीवितेन
नीविताभ्याम्
नीवितैः
चतुर्थी
नीविताय
नीविताभ्याम्
नीवितेभ्यः
पञ्चमी
नीवितात् / नीविताद्
नीविताभ्याम्
नीवितेभ्यः
षष्ठी
नीवितस्य
नीवितयोः
नीवितानाम्
सप्तमी
नीविते
नीवितयोः
नीवितेषु


अन्याः