नीवनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नीवनीयः
नीवनीयौ
नीवनीयाः
सम्बोधन
नीवनीय
नीवनीयौ
नीवनीयाः
द्वितीया
नीवनीयम्
नीवनीयौ
नीवनीयान्
तृतीया
नीवनीयेन
नीवनीयाभ्याम्
नीवनीयैः
चतुर्थी
नीवनीयाय
नीवनीयाभ्याम्
नीवनीयेभ्यः
पञ्चमी
नीवनीयात् / नीवनीयाद्
नीवनीयाभ्याम्
नीवनीयेभ्यः
षष्ठी
नीवनीयस्य
नीवनीययोः
नीवनीयानाम्
सप्तमी
नीवनीये
नीवनीययोः
नीवनीयेषु
 
एक
द्वि
बहु
प्रथमा
नीवनीयः
नीवनीयौ
नीवनीयाः
सम्बोधन
नीवनीय
नीवनीयौ
नीवनीयाः
द्वितीया
नीवनीयम्
नीवनीयौ
नीवनीयान्
तृतीया
नीवनीयेन
नीवनीयाभ्याम्
नीवनीयैः
चतुर्थी
नीवनीयाय
नीवनीयाभ्याम्
नीवनीयेभ्यः
पञ्चमी
नीवनीयात् / नीवनीयाद्
नीवनीयाभ्याम्
नीवनीयेभ्यः
षष्ठी
नीवनीयस्य
नीवनीययोः
नीवनीयानाम्
सप्तमी
नीवनीये
नीवनीययोः
नीवनीयेषु


अन्याः