नीवक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नीवकः
नीवकौ
नीवकाः
सम्बोधन
नीवक
नीवकौ
नीवकाः
द्वितीया
नीवकम्
नीवकौ
नीवकान्
तृतीया
नीवकेन
नीवकाभ्याम्
नीवकैः
चतुर्थी
नीवकाय
नीवकाभ्याम्
नीवकेभ्यः
पञ्चमी
नीवकात् / नीवकाद्
नीवकाभ्याम्
नीवकेभ्यः
षष्ठी
नीवकस्य
नीवकयोः
नीवकानाम्
सप्तमी
नीवके
नीवकयोः
नीवकेषु
 
एक
द्वि
बहु
प्रथमा
नीवकः
नीवकौ
नीवकाः
सम्बोधन
नीवक
नीवकौ
नीवकाः
द्वितीया
नीवकम्
नीवकौ
नीवकान्
तृतीया
नीवकेन
नीवकाभ्याम्
नीवकैः
चतुर्थी
नीवकाय
नीवकाभ्याम्
नीवकेभ्यः
पञ्चमी
नीवकात् / नीवकाद्
नीवकाभ्याम्
नीवकेभ्यः
षष्ठी
नीवकस्य
नीवकयोः
नीवकानाम्
सप्तमी
नीवके
नीवकयोः
नीवकेषु


अन्याः