नीर्ण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नीर्णः
नीर्णौ
नीर्णाः
सम्बोधन
नीर्ण
नीर्णौ
नीर्णाः
द्वितीया
नीर्णम्
नीर्णौ
नीर्णान्
तृतीया
नीर्णेन
नीर्णाभ्याम्
नीर्णैः
चतुर्थी
नीर्णाय
नीर्णाभ्याम्
नीर्णेभ्यः
पञ्चमी
नीर्णात् / नीर्णाद्
नीर्णाभ्याम्
नीर्णेभ्यः
षष्ठी
नीर्णस्य
नीर्णयोः
नीर्णानाम्
सप्तमी
नीर्णे
नीर्णयोः
नीर्णेषु
 
एक
द्वि
बहु
प्रथमा
नीर्णः
नीर्णौ
नीर्णाः
सम्बोधन
नीर्ण
नीर्णौ
नीर्णाः
द्वितीया
नीर्णम्
नीर्णौ
नीर्णान्
तृतीया
नीर्णेन
नीर्णाभ्याम्
नीर्णैः
चतुर्थी
नीर्णाय
नीर्णाभ्याम्
नीर्णेभ्यः
पञ्चमी
नीर्णात् / नीर्णाद्
नीर्णाभ्याम्
नीर्णेभ्यः
षष्ठी
नीर्णस्य
नीर्णयोः
नीर्णानाम्
सप्तमी
नीर्णे
नीर्णयोः
नीर्णेषु


अन्याः