नीति शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नीतिः
नीती
नीतयः
सम्बोधन
नीते
नीती
नीतयः
द्वितीया
नीतिम्
नीती
नीतीः
तृतीया
नीत्या
नीतिभ्याम्
नीतिभिः
चतुर्थी
नीत्यै / नीतये
नीतिभ्याम्
नीतिभ्यः
पञ्चमी
नीत्याः / नीतेः
नीतिभ्याम्
नीतिभ्यः
षष्ठी
नीत्याः / नीतेः
नीत्योः
नीतीनाम्
सप्तमी
नीत्याम् / नीतौ
नीत्योः
नीतिषु
 
एक
द्वि
बहु
प्रथमा
नीतिः
नीती
नीतयः
सम्बोधन
नीते
नीती
नीतयः
द्वितीया
नीतिम्
नीती
नीतीः
तृतीया
नीत्या
नीतिभ्याम्
नीतिभिः
चतुर्थी
नीत्यै / नीतये
नीतिभ्याम्
नीतिभ्यः
पञ्चमी
नीत्याः / नीतेः
नीतिभ्याम्
नीतिभ्यः
षष्ठी
नीत्याः / नीतेः
नीत्योः
नीतीनाम्
सप्तमी
नीत्याम् / नीतौ
नीत्योः
नीतिषु