नीत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नीतः
नीतौ
नीताः
सम्बोधन
नीत
नीतौ
नीताः
द्वितीया
नीतम्
नीतौ
नीतान्
तृतीया
नीतेन
नीताभ्याम्
नीतैः
चतुर्थी
नीताय
नीताभ्याम्
नीतेभ्यः
पञ्चमी
नीतात् / नीताद्
नीताभ्याम्
नीतेभ्यः
षष्ठी
नीतस्य
नीतयोः
नीतानाम्
सप्तमी
नीते
नीतयोः
नीतेषु
 
एक
द्वि
बहु
प्रथमा
नीतः
नीतौ
नीताः
सम्बोधन
नीत
नीतौ
नीताः
द्वितीया
नीतम्
नीतौ
नीतान्
तृतीया
नीतेन
नीताभ्याम्
नीतैः
चतुर्थी
नीताय
नीताभ्याम्
नीतेभ्यः
पञ्चमी
नीतात् / नीताद्
नीताभ्याम्
नीतेभ्यः
षष्ठी
नीतस्य
नीतयोः
नीतानाम्
सप्तमी
नीते
नीतयोः
नीतेषु


अन्याः