निष्ट शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
निष्टः
निष्टौ
निष्टाः
सम्बोधन
निष्ट
निष्टौ
निष्टाः
द्वितीया
निष्टम्
निष्टौ
निष्टान्
तृतीया
निष्टेन
निष्टाभ्याम्
निष्टैः
चतुर्थी
निष्टाय
निष्टाभ्याम्
निष्टेभ्यः
पञ्चमी
निष्टात् / निष्टाद्
निष्टाभ्याम्
निष्टेभ्यः
षष्ठी
निष्टस्य
निष्टयोः
निष्टानाम्
सप्तमी
निष्टे
निष्टयोः
निष्टेषु
 
एक
द्वि
बहु
प्रथमा
निष्टः
निष्टौ
निष्टाः
सम्बोधन
निष्ट
निष्टौ
निष्टाः
द्वितीया
निष्टम्
निष्टौ
निष्टान्
तृतीया
निष्टेन
निष्टाभ्याम्
निष्टैः
चतुर्थी
निष्टाय
निष्टाभ्याम्
निष्टेभ्यः
पञ्चमी
निष्टात् / निष्टाद्
निष्टाभ्याम्
निष्टेभ्यः
षष्ठी
निष्टस्य
निष्टयोः
निष्टानाम्
सप्तमी
निष्टे
निष्टयोः
निष्टेषु


अन्याः