निषाद शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
निषादः
निषादौ
निषादाः
सम्बोधन
निषाद
निषादौ
निषादाः
द्वितीया
निषादम्
निषादौ
निषादान्
तृतीया
निषादेन
निषादाभ्याम्
निषादैः
चतुर्थी
निषादाय
निषादाभ्याम्
निषादेभ्यः
पञ्चमी
निषादात् / निषादाद्
निषादाभ्याम्
निषादेभ्यः
षष्ठी
निषादस्य
निषादयोः
निषादानाम्
सप्तमी
निषादे
निषादयोः
निषादेषु
 
एक
द्वि
बहु
प्रथमा
निषादः
निषादौ
निषादाः
सम्बोधन
निषाद
निषादौ
निषादाः
द्वितीया
निषादम्
निषादौ
निषादान्
तृतीया
निषादेन
निषादाभ्याम्
निषादैः
चतुर्थी
निषादाय
निषादाभ्याम्
निषादेभ्यः
पञ्चमी
निषादात् / निषादाद्
निषादाभ्याम्
निषादेभ्यः
षष्ठी
निषादस्य
निषादयोः
निषादानाम्
सप्तमी
निषादे
निषादयोः
निषादेषु