निशित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
निशितः
निशितौ
निशिताः
सम्बोधन
निशित
निशितौ
निशिताः
द्वितीया
निशितम्
निशितौ
निशितान्
तृतीया
निशितेन
निशिताभ्याम्
निशितैः
चतुर्थी
निशिताय
निशिताभ्याम्
निशितेभ्यः
पञ्चमी
निशितात् / निशिताद्
निशिताभ्याम्
निशितेभ्यः
षष्ठी
निशितस्य
निशितयोः
निशितानाम्
सप्तमी
निशिते
निशितयोः
निशितेषु
 
एक
द्वि
बहु
प्रथमा
निशितः
निशितौ
निशिताः
सम्बोधन
निशित
निशितौ
निशिताः
द्वितीया
निशितम्
निशितौ
निशितान्
तृतीया
निशितेन
निशिताभ्याम्
निशितैः
चतुर्थी
निशिताय
निशिताभ्याम्
निशितेभ्यः
पञ्चमी
निशितात् / निशिताद्
निशिताभ्याम्
निशितेभ्यः
षष्ठी
निशितस्य
निशितयोः
निशितानाम्
सप्तमी
निशिते
निशितयोः
निशितेषु


अन्याः