निवासनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
निवासनीयः
निवासनीयौ
निवासनीयाः
सम्बोधन
निवासनीय
निवासनीयौ
निवासनीयाः
द्वितीया
निवासनीयम्
निवासनीयौ
निवासनीयान्
तृतीया
निवासनीयेन
निवासनीयाभ्याम्
निवासनीयैः
चतुर्थी
निवासनीयाय
निवासनीयाभ्याम्
निवासनीयेभ्यः
पञ्चमी
निवासनीयात् / निवासनीयाद्
निवासनीयाभ्याम्
निवासनीयेभ्यः
षष्ठी
निवासनीयस्य
निवासनीययोः
निवासनीयानाम्
सप्तमी
निवासनीये
निवासनीययोः
निवासनीयेषु
 
एक
द्वि
बहु
प्रथमा
निवासनीयः
निवासनीयौ
निवासनीयाः
सम्बोधन
निवासनीय
निवासनीयौ
निवासनीयाः
द्वितीया
निवासनीयम्
निवासनीयौ
निवासनीयान्
तृतीया
निवासनीयेन
निवासनीयाभ्याम्
निवासनीयैः
चतुर्थी
निवासनीयाय
निवासनीयाभ्याम्
निवासनीयेभ्यः
पञ्चमी
निवासनीयात् / निवासनीयाद्
निवासनीयाभ्याम्
निवासनीयेभ्यः
षष्ठी
निवासनीयस्य
निवासनीययोः
निवासनीयानाम्
सप्तमी
निवासनीये
निवासनीययोः
निवासनीयेषु


अन्याः