निलिम्प शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
निलिम्पः
निलिम्पौ
निलिम्पाः
सम्बोधन
निलिम्प
निलिम्पौ
निलिम्पाः
द्वितीया
निलिम्पम्
निलिम्पौ
निलिम्पान्
तृतीया
निलिम्पेन
निलिम्पाभ्याम्
निलिम्पैः
चतुर्थी
निलिम्पाय
निलिम्पाभ्याम्
निलिम्पेभ्यः
पञ्चमी
निलिम्पात् / निलिम्पाद्
निलिम्पाभ्याम्
निलिम्पेभ्यः
षष्ठी
निलिम्पस्य
निलिम्पयोः
निलिम्पानाम्
सप्तमी
निलिम्पे
निलिम्पयोः
निलिम्पेषु
 
एक
द्वि
बहु
प्रथमा
निलिम्पः
निलिम्पौ
निलिम्पाः
सम्बोधन
निलिम्प
निलिम्पौ
निलिम्पाः
द्वितीया
निलिम्पम्
निलिम्पौ
निलिम्पान्
तृतीया
निलिम्पेन
निलिम्पाभ्याम्
निलिम्पैः
चतुर्थी
निलिम्पाय
निलिम्पाभ्याम्
निलिम्पेभ्यः
पञ्चमी
निलिम्पात् / निलिम्पाद्
निलिम्पाभ्याम्
निलिम्पेभ्यः
षष्ठी
निलिम्पस्य
निलिम्पयोः
निलिम्पानाम्
सप्तमी
निलिम्पे
निलिम्पयोः
निलिम्पेषु