निलित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
निलितः
निलितौ
निलिताः
सम्बोधन
निलित
निलितौ
निलिताः
द्वितीया
निलितम्
निलितौ
निलितान्
तृतीया
निलितेन
निलिताभ्याम्
निलितैः
चतुर्थी
निलिताय
निलिताभ्याम्
निलितेभ्यः
पञ्चमी
निलितात् / निलिताद्
निलिताभ्याम्
निलितेभ्यः
षष्ठी
निलितस्य
निलितयोः
निलितानाम्
सप्तमी
निलिते
निलितयोः
निलितेषु
 
एक
द्वि
बहु
प्रथमा
निलितः
निलितौ
निलिताः
सम्बोधन
निलित
निलितौ
निलिताः
द्वितीया
निलितम्
निलितौ
निलितान्
तृतीया
निलितेन
निलिताभ्याम्
निलितैः
चतुर्थी
निलिताय
निलिताभ्याम्
निलितेभ्यः
पञ्चमी
निलितात् / निलिताद्
निलिताभ्याम्
निलितेभ्यः
षष्ठी
निलितस्य
निलितयोः
निलितानाम्
सप्तमी
निलिते
निलितयोः
निलितेषु


अन्याः