निर्वाण शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
निर्वाणम्
निर्वाणे
निर्वाणानि
सम्बोधन
निर्वाण
निर्वाणे
निर्वाणानि
द्वितीया
निर्वाणम्
निर्वाणे
निर्वाणानि
तृतीया
निर्वाणेन
निर्वाणाभ्याम्
निर्वाणैः
चतुर्थी
निर्वाणाय
निर्वाणाभ्याम्
निर्वाणेभ्यः
पञ्चमी
निर्वाणात् / निर्वाणाद्
निर्वाणाभ्याम्
निर्वाणेभ्यः
षष्ठी
निर्वाणस्य
निर्वाणयोः
निर्वाणानाम्
सप्तमी
निर्वाणे
निर्वाणयोः
निर्वाणेषु
 
एक
द्वि
बहु
प्रथमा
निर्वाणम्
निर्वाणे
निर्वाणानि
सम्बोधन
निर्वाण
निर्वाणे
निर्वाणानि
द्वितीया
निर्वाणम्
निर्वाणे
निर्वाणानि
तृतीया
निर्वाणेन
निर्वाणाभ्याम्
निर्वाणैः
चतुर्थी
निर्वाणाय
निर्वाणाभ्याम्
निर्वाणेभ्यः
पञ्चमी
निर्वाणात् / निर्वाणाद्
निर्वाणाभ्याम्
निर्वाणेभ्यः
षष्ठी
निर्वाणस्य
निर्वाणयोः
निर्वाणानाम्
सप्तमी
निर्वाणे
निर्वाणयोः
निर्वाणेषु