निरुक्त शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
निरुक्तम्
निरुक्ते
निरुक्तानि
सम्बोधन
निरुक्त
निरुक्ते
निरुक्तानि
द्वितीया
निरुक्तम्
निरुक्ते
निरुक्तानि
तृतीया
निरुक्तेन
निरुक्ताभ्याम्
निरुक्तैः
चतुर्थी
निरुक्ताय
निरुक्ताभ्याम्
निरुक्तेभ्यः
पञ्चमी
निरुक्तात् / निरुक्ताद्
निरुक्ताभ्याम्
निरुक्तेभ्यः
षष्ठी
निरुक्तस्य
निरुक्तयोः
निरुक्तानाम्
सप्तमी
निरुक्ते
निरुक्तयोः
निरुक्तेषु
 
एक
द्वि
बहु
प्रथमा
निरुक्तम्
निरुक्ते
निरुक्तानि
सम्बोधन
निरुक्त
निरुक्ते
निरुक्तानि
द्वितीया
निरुक्तम्
निरुक्ते
निरुक्तानि
तृतीया
निरुक्तेन
निरुक्ताभ्याम्
निरुक्तैः
चतुर्थी
निरुक्ताय
निरुक्ताभ्याम्
निरुक्तेभ्यः
पञ्चमी
निरुक्तात् / निरुक्ताद्
निरुक्ताभ्याम्
निरुक्तेभ्यः
षष्ठी
निरुक्तस्य
निरुक्तयोः
निरुक्तानाम्
सप्तमी
निरुक्ते
निरुक्तयोः
निरुक्तेषु