नियोग शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नियोगः
नियोगौ
नियोगाः
सम्बोधन
नियोग
नियोगौ
नियोगाः
द्वितीया
नियोगम्
नियोगौ
नियोगान्
तृतीया
नियोगेन
नियोगाभ्याम्
नियोगैः
चतुर्थी
नियोगाय
नियोगाभ्याम्
नियोगेभ्यः
पञ्चमी
नियोगात् / नियोगाद्
नियोगाभ्याम्
नियोगेभ्यः
षष्ठी
नियोगस्य
नियोगयोः
नियोगानाम्
सप्तमी
नियोगे
नियोगयोः
नियोगेषु
 
एक
द्वि
बहु
प्रथमा
नियोगः
नियोगौ
नियोगाः
सम्बोधन
नियोग
नियोगौ
नियोगाः
द्वितीया
नियोगम्
नियोगौ
नियोगान्
तृतीया
नियोगेन
नियोगाभ्याम्
नियोगैः
चतुर्थी
नियोगाय
नियोगाभ्याम्
नियोगेभ्यः
पञ्चमी
नियोगात् / नियोगाद्
नियोगाभ्याम्
नियोगेभ्यः
षष्ठी
नियोगस्य
नियोगयोः
नियोगानाम्
सप्तमी
नियोगे
नियोगयोः
नियोगेषु