निन्वितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
निन्वितव्यः
निन्वितव्यौ
निन्वितव्याः
सम्बोधन
निन्वितव्य
निन्वितव्यौ
निन्वितव्याः
द्वितीया
निन्वितव्यम्
निन्वितव्यौ
निन्वितव्यान्
तृतीया
निन्वितव्येन
निन्वितव्याभ्याम्
निन्वितव्यैः
चतुर्थी
निन्वितव्याय
निन्वितव्याभ्याम्
निन्वितव्येभ्यः
पञ्चमी
निन्वितव्यात् / निन्वितव्याद्
निन्वितव्याभ्याम्
निन्वितव्येभ्यः
षष्ठी
निन्वितव्यस्य
निन्वितव्ययोः
निन्वितव्यानाम्
सप्तमी
निन्वितव्ये
निन्वितव्ययोः
निन्वितव्येषु
 
एक
द्वि
बहु
प्रथमा
निन्वितव्यः
निन्वितव्यौ
निन्वितव्याः
सम्बोधन
निन्वितव्य
निन्वितव्यौ
निन्वितव्याः
द्वितीया
निन्वितव्यम्
निन्वितव्यौ
निन्वितव्यान्
तृतीया
निन्वितव्येन
निन्वितव्याभ्याम्
निन्वितव्यैः
चतुर्थी
निन्वितव्याय
निन्वितव्याभ्याम्
निन्वितव्येभ्यः
पञ्चमी
निन्वितव्यात् / निन्वितव्याद्
निन्वितव्याभ्याम्
निन्वितव्येभ्यः
षष्ठी
निन्वितव्यस्य
निन्वितव्ययोः
निन्वितव्यानाम्
सप्तमी
निन्वितव्ये
निन्वितव्ययोः
निन्वितव्येषु


अन्याः