निन्वित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
निन्वितः
निन्वितौ
निन्विताः
सम्बोधन
निन्वित
निन्वितौ
निन्विताः
द्वितीया
निन्वितम्
निन्वितौ
निन्वितान्
तृतीया
निन्वितेन
निन्विताभ्याम्
निन्वितैः
चतुर्थी
निन्विताय
निन्विताभ्याम्
निन्वितेभ्यः
पञ्चमी
निन्वितात् / निन्विताद्
निन्विताभ्याम्
निन्वितेभ्यः
षष्ठी
निन्वितस्य
निन्वितयोः
निन्वितानाम्
सप्तमी
निन्विते
निन्वितयोः
निन्वितेषु
 
एक
द्वि
बहु
प्रथमा
निन्वितः
निन्वितौ
निन्विताः
सम्बोधन
निन्वित
निन्वितौ
निन्विताः
द्वितीया
निन्वितम्
निन्वितौ
निन्वितान्
तृतीया
निन्वितेन
निन्विताभ्याम्
निन्वितैः
चतुर्थी
निन्विताय
निन्विताभ्याम्
निन्वितेभ्यः
पञ्चमी
निन्वितात् / निन्विताद्
निन्विताभ्याम्
निन्वितेभ्यः
षष्ठी
निन्वितस्य
निन्वितयोः
निन्वितानाम्
सप्तमी
निन्विते
निन्वितयोः
निन्वितेषु


अन्याः