निन्वक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
निन्वकः
निन्वकौ
निन्वकाः
सम्बोधन
निन्वक
निन्वकौ
निन्वकाः
द्वितीया
निन्वकम्
निन्वकौ
निन्वकान्
तृतीया
निन्वकेन
निन्वकाभ्याम्
निन्वकैः
चतुर्थी
निन्वकाय
निन्वकाभ्याम्
निन्वकेभ्यः
पञ्चमी
निन्वकात् / निन्वकाद्
निन्वकाभ्याम्
निन्वकेभ्यः
षष्ठी
निन्वकस्य
निन्वकयोः
निन्वकानाम्
सप्तमी
निन्वके
निन्वकयोः
निन्वकेषु
 
एक
द्वि
बहु
प्रथमा
निन्वकः
निन्वकौ
निन्वकाः
सम्बोधन
निन्वक
निन्वकौ
निन्वकाः
द्वितीया
निन्वकम्
निन्वकौ
निन्वकान्
तृतीया
निन्वकेन
निन्वकाभ्याम्
निन्वकैः
चतुर्थी
निन्वकाय
निन्वकाभ्याम्
निन्वकेभ्यः
पञ्चमी
निन्वकात् / निन्वकाद्
निन्वकाभ्याम्
निन्वकेभ्यः
षष्ठी
निन्वकस्य
निन्वकयोः
निन्वकानाम्
सप्तमी
निन्वके
निन्वकयोः
निन्वकेषु


अन्याः