निन्दित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
निन्दितः
निन्दितौ
निन्दिताः
सम्बोधन
निन्दित
निन्दितौ
निन्दिताः
द्वितीया
निन्दितम्
निन्दितौ
निन्दितान्
तृतीया
निन्दितेन
निन्दिताभ्याम्
निन्दितैः
चतुर्थी
निन्दिताय
निन्दिताभ्याम्
निन्दितेभ्यः
पञ्चमी
निन्दितात् / निन्दिताद्
निन्दिताभ्याम्
निन्दितेभ्यः
षष्ठी
निन्दितस्य
निन्दितयोः
निन्दितानाम्
सप्तमी
निन्दिते
निन्दितयोः
निन्दितेषु
 
एक
द्वि
बहु
प्रथमा
निन्दितः
निन्दितौ
निन्दिताः
सम्बोधन
निन्दित
निन्दितौ
निन्दिताः
द्वितीया
निन्दितम्
निन्दितौ
निन्दितान्
तृतीया
निन्दितेन
निन्दिताभ्याम्
निन्दितैः
चतुर्थी
निन्दिताय
निन्दिताभ्याम्
निन्दितेभ्यः
पञ्चमी
निन्दितात् / निन्दिताद्
निन्दिताभ्याम्
निन्दितेभ्यः
षष्ठी
निन्दितस्य
निन्दितयोः
निन्दितानाम्
सप्तमी
निन्दिते
निन्दितयोः
निन्दितेषु


अन्याः