निन्दनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
निन्दनीयः
निन्दनीयौ
निन्दनीयाः
सम्बोधन
निन्दनीय
निन्दनीयौ
निन्दनीयाः
द्वितीया
निन्दनीयम्
निन्दनीयौ
निन्दनीयान्
तृतीया
निन्दनीयेन
निन्दनीयाभ्याम्
निन्दनीयैः
चतुर्थी
निन्दनीयाय
निन्दनीयाभ्याम्
निन्दनीयेभ्यः
पञ्चमी
निन्दनीयात् / निन्दनीयाद्
निन्दनीयाभ्याम्
निन्दनीयेभ्यः
षष्ठी
निन्दनीयस्य
निन्दनीययोः
निन्दनीयानाम्
सप्तमी
निन्दनीये
निन्दनीययोः
निन्दनीयेषु
 
एक
द्वि
बहु
प्रथमा
निन्दनीयः
निन्दनीयौ
निन्दनीयाः
सम्बोधन
निन्दनीय
निन्दनीयौ
निन्दनीयाः
द्वितीया
निन्दनीयम्
निन्दनीयौ
निन्दनीयान्
तृतीया
निन्दनीयेन
निन्दनीयाभ्याम्
निन्दनीयैः
चतुर्थी
निन्दनीयाय
निन्दनीयाभ्याम्
निन्दनीयेभ्यः
पञ्चमी
निन्दनीयात् / निन्दनीयाद्
निन्दनीयाभ्याम्
निन्दनीयेभ्यः
षष्ठी
निन्दनीयस्य
निन्दनीययोः
निन्दनीयानाम्
सप्तमी
निन्दनीये
निन्दनीययोः
निन्दनीयेषु


अन्याः