निन्दक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
निन्दकः
निन्दकौ
निन्दकाः
सम्बोधन
निन्दक
निन्दकौ
निन्दकाः
द्वितीया
निन्दकम्
निन्दकौ
निन्दकान्
तृतीया
निन्दकेन
निन्दकाभ्याम्
निन्दकैः
चतुर्थी
निन्दकाय
निन्दकाभ्याम्
निन्दकेभ्यः
पञ्चमी
निन्दकात् / निन्दकाद्
निन्दकाभ्याम्
निन्दकेभ्यः
षष्ठी
निन्दकस्य
निन्दकयोः
निन्दकानाम्
सप्तमी
निन्दके
निन्दकयोः
निन्दकेषु
 
एक
द्वि
बहु
प्रथमा
निन्दकः
निन्दकौ
निन्दकाः
सम्बोधन
निन्दक
निन्दकौ
निन्दकाः
द्वितीया
निन्दकम्
निन्दकौ
निन्दकान्
तृतीया
निन्दकेन
निन्दकाभ्याम्
निन्दकैः
चतुर्थी
निन्दकाय
निन्दकाभ्याम्
निन्दकेभ्यः
पञ्चमी
निन्दकात् / निन्दकाद्
निन्दकाभ्याम्
निन्दकेभ्यः
षष्ठी
निन्दकस्य
निन्दकयोः
निन्दकानाम्
सप्तमी
निन्दके
निन्दकयोः
निन्दकेषु


अन्याः